Declension table of ?vṛṣṭikāmā

Deva

FeminineSingularDualPlural
Nominativevṛṣṭikāmā vṛṣṭikāme vṛṣṭikāmāḥ
Vocativevṛṣṭikāme vṛṣṭikāme vṛṣṭikāmāḥ
Accusativevṛṣṭikāmām vṛṣṭikāme vṛṣṭikāmāḥ
Instrumentalvṛṣṭikāmayā vṛṣṭikāmābhyām vṛṣṭikāmābhiḥ
Dativevṛṣṭikāmāyai vṛṣṭikāmābhyām vṛṣṭikāmābhyaḥ
Ablativevṛṣṭikāmāyāḥ vṛṣṭikāmābhyām vṛṣṭikāmābhyaḥ
Genitivevṛṣṭikāmāyāḥ vṛṣṭikāmayoḥ vṛṣṭikāmānām
Locativevṛṣṭikāmāyām vṛṣṭikāmayoḥ vṛṣṭikāmāsu

Adverb -vṛṣṭikāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria