Declension table of ?vṛṣṭikāma

Deva

NeuterSingularDualPlural
Nominativevṛṣṭikāmam vṛṣṭikāme vṛṣṭikāmāni
Vocativevṛṣṭikāma vṛṣṭikāme vṛṣṭikāmāni
Accusativevṛṣṭikāmam vṛṣṭikāme vṛṣṭikāmāni
Instrumentalvṛṣṭikāmena vṛṣṭikāmābhyām vṛṣṭikāmaiḥ
Dativevṛṣṭikāmāya vṛṣṭikāmābhyām vṛṣṭikāmebhyaḥ
Ablativevṛṣṭikāmāt vṛṣṭikāmābhyām vṛṣṭikāmebhyaḥ
Genitivevṛṣṭikāmasya vṛṣṭikāmayoḥ vṛṣṭikāmānām
Locativevṛṣṭikāme vṛṣṭikāmayoḥ vṛṣṭikāmeṣu

Compound vṛṣṭikāma -

Adverb -vṛṣṭikāmam -vṛṣṭikāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria