Declension table of ?vṛṣṭikāla

Deva

MasculineSingularDualPlural
Nominativevṛṣṭikālaḥ vṛṣṭikālau vṛṣṭikālāḥ
Vocativevṛṣṭikāla vṛṣṭikālau vṛṣṭikālāḥ
Accusativevṛṣṭikālam vṛṣṭikālau vṛṣṭikālān
Instrumentalvṛṣṭikālena vṛṣṭikālābhyām vṛṣṭikālaiḥ vṛṣṭikālebhiḥ
Dativevṛṣṭikālāya vṛṣṭikālābhyām vṛṣṭikālebhyaḥ
Ablativevṛṣṭikālāt vṛṣṭikālābhyām vṛṣṭikālebhyaḥ
Genitivevṛṣṭikālasya vṛṣṭikālayoḥ vṛṣṭikālānām
Locativevṛṣṭikāle vṛṣṭikālayoḥ vṛṣṭikāleṣu

Compound vṛṣṭikāla -

Adverb -vṛṣṭikālam -vṛṣṭikālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria