Declension table of ?vṛṣṭijīvanā

Deva

FeminineSingularDualPlural
Nominativevṛṣṭijīvanā vṛṣṭijīvane vṛṣṭijīvanāḥ
Vocativevṛṣṭijīvane vṛṣṭijīvane vṛṣṭijīvanāḥ
Accusativevṛṣṭijīvanām vṛṣṭijīvane vṛṣṭijīvanāḥ
Instrumentalvṛṣṭijīvanayā vṛṣṭijīvanābhyām vṛṣṭijīvanābhiḥ
Dativevṛṣṭijīvanāyai vṛṣṭijīvanābhyām vṛṣṭijīvanābhyaḥ
Ablativevṛṣṭijīvanāyāḥ vṛṣṭijīvanābhyām vṛṣṭijīvanābhyaḥ
Genitivevṛṣṭijīvanāyāḥ vṛṣṭijīvanayoḥ vṛṣṭijīvanānām
Locativevṛṣṭijīvanāyām vṛṣṭijīvanayoḥ vṛṣṭijīvanāsu

Adverb -vṛṣṭijīvanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria