Declension table of ?vṛṣṭijīvana

Deva

NeuterSingularDualPlural
Nominativevṛṣṭijīvanam vṛṣṭijīvane vṛṣṭijīvanāni
Vocativevṛṣṭijīvana vṛṣṭijīvane vṛṣṭijīvanāni
Accusativevṛṣṭijīvanam vṛṣṭijīvane vṛṣṭijīvanāni
Instrumentalvṛṣṭijīvanena vṛṣṭijīvanābhyām vṛṣṭijīvanaiḥ
Dativevṛṣṭijīvanāya vṛṣṭijīvanābhyām vṛṣṭijīvanebhyaḥ
Ablativevṛṣṭijīvanāt vṛṣṭijīvanābhyām vṛṣṭijīvanebhyaḥ
Genitivevṛṣṭijīvanasya vṛṣṭijīvanayoḥ vṛṣṭijīvanānām
Locativevṛṣṭijīvane vṛṣṭijīvanayoḥ vṛṣṭijīvaneṣu

Compound vṛṣṭijīvana -

Adverb -vṛṣṭijīvanam -vṛṣṭijīvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria