Declension table of ?vṛṣṭijīvana

Deva

MasculineSingularDualPlural
Nominativevṛṣṭijīvanaḥ vṛṣṭijīvanau vṛṣṭijīvanāḥ
Vocativevṛṣṭijīvana vṛṣṭijīvanau vṛṣṭijīvanāḥ
Accusativevṛṣṭijīvanam vṛṣṭijīvanau vṛṣṭijīvanān
Instrumentalvṛṣṭijīvanena vṛṣṭijīvanābhyām vṛṣṭijīvanaiḥ vṛṣṭijīvanebhiḥ
Dativevṛṣṭijīvanāya vṛṣṭijīvanābhyām vṛṣṭijīvanebhyaḥ
Ablativevṛṣṭijīvanāt vṛṣṭijīvanābhyām vṛṣṭijīvanebhyaḥ
Genitivevṛṣṭijīvanasya vṛṣṭijīvanayoḥ vṛṣṭijīvanānām
Locativevṛṣṭijīvane vṛṣṭijīvanayoḥ vṛṣṭijīvaneṣu

Compound vṛṣṭijīvana -

Adverb -vṛṣṭijīvanam -vṛṣṭijīvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria