Declension table of ?vṛṣṭihavya

Deva

MasculineSingularDualPlural
Nominativevṛṣṭihavyaḥ vṛṣṭihavyau vṛṣṭihavyāḥ
Vocativevṛṣṭihavya vṛṣṭihavyau vṛṣṭihavyāḥ
Accusativevṛṣṭihavyam vṛṣṭihavyau vṛṣṭihavyān
Instrumentalvṛṣṭihavyena vṛṣṭihavyābhyām vṛṣṭihavyaiḥ vṛṣṭihavyebhiḥ
Dativevṛṣṭihavyāya vṛṣṭihavyābhyām vṛṣṭihavyebhyaḥ
Ablativevṛṣṭihavyāt vṛṣṭihavyābhyām vṛṣṭihavyebhyaḥ
Genitivevṛṣṭihavyasya vṛṣṭihavyayoḥ vṛṣṭihavyānām
Locativevṛṣṭihavye vṛṣṭihavyayoḥ vṛṣṭihavyeṣu

Compound vṛṣṭihavya -

Adverb -vṛṣṭihavyam -vṛṣṭihavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria