Declension table of ?vṛṣṭighnī

Deva

FeminineSingularDualPlural
Nominativevṛṣṭighnī vṛṣṭighnyau vṛṣṭighnyaḥ
Vocativevṛṣṭighni vṛṣṭighnyau vṛṣṭighnyaḥ
Accusativevṛṣṭighnīm vṛṣṭighnyau vṛṣṭighnīḥ
Instrumentalvṛṣṭighnyā vṛṣṭighnībhyām vṛṣṭighnībhiḥ
Dativevṛṣṭighnyai vṛṣṭighnībhyām vṛṣṭighnībhyaḥ
Ablativevṛṣṭighnyāḥ vṛṣṭighnībhyām vṛṣṭighnībhyaḥ
Genitivevṛṣṭighnyāḥ vṛṣṭighnyoḥ vṛṣṭighnīnām
Locativevṛṣṭighnyām vṛṣṭighnyoḥ vṛṣṭighnīṣu

Compound vṛṣṭighni - vṛṣṭighnī -

Adverb -vṛṣṭighni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria