Declension table of ?vṛṣṭidyo

Deva

MasculineSingularDualPlural
Nominativevṛṣṭidyauḥ vṛṣṭidyāvau vṛṣṭidyāvaḥ
Vocativevṛṣṭidyauḥ vṛṣṭidyāvau vṛṣṭidyāvaḥ
Accusativevṛṣṭidyām vṛṣṭidyāvau vṛṣṭidyāḥ
Instrumentalvṛṣṭidyavā vṛṣṭidyobhyām vṛṣṭidyobhiḥ
Dativevṛṣṭidyave vṛṣṭidyobhyām vṛṣṭidyobhyaḥ
Ablativevṛṣṭidyoḥ vṛṣṭidyobhyām vṛṣṭidyobhyaḥ
Genitivevṛṣṭidyoḥ vṛṣṭidyavoḥ vṛṣṭidyavām
Locativevṛṣṭidyavi vṛṣṭidyavoḥ vṛṣṭidyoṣu

Compound vṛṣṭidyava - vṛṣṭidyo -

Adverb -vṛṣṭidyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria