Declension table of ?vṛṣṭidyāvan

Deva

MasculineSingularDualPlural
Nominativevṛṣṭidyāvā vṛṣṭidyāvānau vṛṣṭidyāvānaḥ
Vocativevṛṣṭidyāvan vṛṣṭidyāvānau vṛṣṭidyāvānaḥ
Accusativevṛṣṭidyāvānam vṛṣṭidyāvānau vṛṣṭidyāvnaḥ
Instrumentalvṛṣṭidyāvnā vṛṣṭidyāvabhyām vṛṣṭidyāvabhiḥ
Dativevṛṣṭidyāvne vṛṣṭidyāvabhyām vṛṣṭidyāvabhyaḥ
Ablativevṛṣṭidyāvnaḥ vṛṣṭidyāvabhyām vṛṣṭidyāvabhyaḥ
Genitivevṛṣṭidyāvnaḥ vṛṣṭidyāvnoḥ vṛṣṭidyāvnām
Locativevṛṣṭidyāvni vṛṣṭidyāvani vṛṣṭidyāvnoḥ vṛṣṭidyāvasu

Compound vṛṣṭidyāva -

Adverb -vṛṣṭidyāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria