Declension table of ?vṛṣṭibhū

Deva

MasculineSingularDualPlural
Nominativevṛṣṭibhūḥ vṛṣṭibhuvau vṛṣṭibhuvaḥ
Vocativevṛṣṭibhūḥ vṛṣṭibhu vṛṣṭibhuvau vṛṣṭibhuvaḥ
Accusativevṛṣṭibhuvam vṛṣṭibhuvau vṛṣṭibhuvaḥ
Instrumentalvṛṣṭibhuvā vṛṣṭibhūbhyām vṛṣṭibhūbhiḥ
Dativevṛṣṭibhuvai vṛṣṭibhuve vṛṣṭibhūbhyām vṛṣṭibhūbhyaḥ
Ablativevṛṣṭibhuvāḥ vṛṣṭibhuvaḥ vṛṣṭibhūbhyām vṛṣṭibhūbhyaḥ
Genitivevṛṣṭibhuvāḥ vṛṣṭibhuvaḥ vṛṣṭibhuvoḥ vṛṣṭibhūnām vṛṣṭibhuvām
Locativevṛṣṭibhuvi vṛṣṭibhuvām vṛṣṭibhuvoḥ vṛṣṭibhūṣu

Compound vṛṣṭibhū -

Adverb -vṛṣṭibhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria