Declension table of vṛṣṭi

Deva

MasculineSingularDualPlural
Nominativevṛṣṭiḥ vṛṣṭī vṛṣṭayaḥ
Vocativevṛṣṭe vṛṣṭī vṛṣṭayaḥ
Accusativevṛṣṭim vṛṣṭī vṛṣṭīn
Instrumentalvṛṣṭinā vṛṣṭibhyām vṛṣṭibhiḥ
Dativevṛṣṭaye vṛṣṭibhyām vṛṣṭibhyaḥ
Ablativevṛṣṭeḥ vṛṣṭibhyām vṛṣṭibhyaḥ
Genitivevṛṣṭeḥ vṛṣṭyoḥ vṛṣṭīnām
Locativevṛṣṭau vṛṣṭyoḥ vṛṣṭiṣu

Compound vṛṣṭi -

Adverb -vṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria