Declension table of ?vṛṣṭavatā

Deva

FeminineSingularDualPlural
Nominativevṛṣṭavatā vṛṣṭavate vṛṣṭavatāḥ
Vocativevṛṣṭavate vṛṣṭavate vṛṣṭavatāḥ
Accusativevṛṣṭavatām vṛṣṭavate vṛṣṭavatāḥ
Instrumentalvṛṣṭavatayā vṛṣṭavatābhyām vṛṣṭavatābhiḥ
Dativevṛṣṭavatāyai vṛṣṭavatābhyām vṛṣṭavatābhyaḥ
Ablativevṛṣṭavatāyāḥ vṛṣṭavatābhyām vṛṣṭavatābhyaḥ
Genitivevṛṣṭavatāyāḥ vṛṣṭavatayoḥ vṛṣṭavatānām
Locativevṛṣṭavatāyām vṛṣṭavatayoḥ vṛṣṭavatāsu

Adverb -vṛṣṭavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria