Declension table of ?vṛṣṭavat

Deva

MasculineSingularDualPlural
Nominativevṛṣṭavān vṛṣṭavantau vṛṣṭavantaḥ
Vocativevṛṣṭavan vṛṣṭavantau vṛṣṭavantaḥ
Accusativevṛṣṭavantam vṛṣṭavantau vṛṣṭavataḥ
Instrumentalvṛṣṭavatā vṛṣṭavadbhyām vṛṣṭavadbhiḥ
Dativevṛṣṭavate vṛṣṭavadbhyām vṛṣṭavadbhyaḥ
Ablativevṛṣṭavataḥ vṛṣṭavadbhyām vṛṣṭavadbhyaḥ
Genitivevṛṣṭavataḥ vṛṣṭavatoḥ vṛṣṭavatām
Locativevṛṣṭavati vṛṣṭavatoḥ vṛṣṭavatsu

Compound vṛṣṭavat -

Adverb -vṛṣṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria