Declension table of ?vṛṣṭadharma

Deva

MasculineSingularDualPlural
Nominativevṛṣṭadharmaḥ vṛṣṭadharmau vṛṣṭadharmāḥ
Vocativevṛṣṭadharma vṛṣṭadharmau vṛṣṭadharmāḥ
Accusativevṛṣṭadharmam vṛṣṭadharmau vṛṣṭadharmān
Instrumentalvṛṣṭadharmeṇa vṛṣṭadharmābhyām vṛṣṭadharmaiḥ vṛṣṭadharmebhiḥ
Dativevṛṣṭadharmāya vṛṣṭadharmābhyām vṛṣṭadharmebhyaḥ
Ablativevṛṣṭadharmāt vṛṣṭadharmābhyām vṛṣṭadharmebhyaḥ
Genitivevṛṣṭadharmasya vṛṣṭadharmayoḥ vṛṣṭadharmāṇām
Locativevṛṣṭadharme vṛṣṭadharmayoḥ vṛṣṭadharmeṣu

Compound vṛṣṭadharma -

Adverb -vṛṣṭadharmam -vṛṣṭadharmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria