Declension table of vṛṣṭa

Deva

MasculineSingularDualPlural
Nominativevṛṣṭaḥ vṛṣṭau vṛṣṭāḥ
Vocativevṛṣṭa vṛṣṭau vṛṣṭāḥ
Accusativevṛṣṭam vṛṣṭau vṛṣṭān
Instrumentalvṛṣṭena vṛṣṭābhyām vṛṣṭaiḥ vṛṣṭebhiḥ
Dativevṛṣṭāya vṛṣṭābhyām vṛṣṭebhyaḥ
Ablativevṛṣṭāt vṛṣṭābhyām vṛṣṭebhyaḥ
Genitivevṛṣṭasya vṛṣṭayoḥ vṛṣṭānām
Locativevṛṣṭe vṛṣṭayoḥ vṛṣṭeṣu

Compound vṛṣṭa -

Adverb -vṛṣṭam -vṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria