Declension table of ?vṛṣṇyāvatā

Deva

FeminineSingularDualPlural
Nominativevṛṣṇyāvatā vṛṣṇyāvate vṛṣṇyāvatāḥ
Vocativevṛṣṇyāvate vṛṣṇyāvate vṛṣṇyāvatāḥ
Accusativevṛṣṇyāvatām vṛṣṇyāvate vṛṣṇyāvatāḥ
Instrumentalvṛṣṇyāvatayā vṛṣṇyāvatābhyām vṛṣṇyāvatābhiḥ
Dativevṛṣṇyāvatāyai vṛṣṇyāvatābhyām vṛṣṇyāvatābhyaḥ
Ablativevṛṣṇyāvatāyāḥ vṛṣṇyāvatābhyām vṛṣṇyāvatābhyaḥ
Genitivevṛṣṇyāvatāyāḥ vṛṣṇyāvatayoḥ vṛṣṇyāvatānām
Locativevṛṣṇyāvatāyām vṛṣṇyāvatayoḥ vṛṣṇyāvatāsu

Adverb -vṛṣṇyāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria