Declension table of ?vṛṣṇyāvat

Deva

NeuterSingularDualPlural
Nominativevṛṣṇyāvat vṛṣṇyāvantī vṛṣṇyāvatī vṛṣṇyāvanti
Vocativevṛṣṇyāvat vṛṣṇyāvantī vṛṣṇyāvatī vṛṣṇyāvanti
Accusativevṛṣṇyāvat vṛṣṇyāvantī vṛṣṇyāvatī vṛṣṇyāvanti
Instrumentalvṛṣṇyāvatā vṛṣṇyāvadbhyām vṛṣṇyāvadbhiḥ
Dativevṛṣṇyāvate vṛṣṇyāvadbhyām vṛṣṇyāvadbhyaḥ
Ablativevṛṣṇyāvataḥ vṛṣṇyāvadbhyām vṛṣṇyāvadbhyaḥ
Genitivevṛṣṇyāvataḥ vṛṣṇyāvatoḥ vṛṣṇyāvatām
Locativevṛṣṇyāvati vṛṣṇyāvatoḥ vṛṣṇyāvatsu

Adverb -vṛṣṇyāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria