Declension table of ?vṛṣṇyāvat

Deva

MasculineSingularDualPlural
Nominativevṛṣṇyāvān vṛṣṇyāvantau vṛṣṇyāvantaḥ
Vocativevṛṣṇyāvan vṛṣṇyāvantau vṛṣṇyāvantaḥ
Accusativevṛṣṇyāvantam vṛṣṇyāvantau vṛṣṇyāvataḥ
Instrumentalvṛṣṇyāvatā vṛṣṇyāvadbhyām vṛṣṇyāvadbhiḥ
Dativevṛṣṇyāvate vṛṣṇyāvadbhyām vṛṣṇyāvadbhyaḥ
Ablativevṛṣṇyāvataḥ vṛṣṇyāvadbhyām vṛṣṇyāvadbhyaḥ
Genitivevṛṣṇyāvataḥ vṛṣṇyāvatoḥ vṛṣṇyāvatām
Locativevṛṣṇyāvati vṛṣṇyāvatoḥ vṛṣṇyāvatsu

Compound vṛṣṇyāvat -

Adverb -vṛṣṇyāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria