Declension table of vṛṣṇya

Deva

MasculineSingularDualPlural
Nominativevṛṣṇyaḥ vṛṣṇyau vṛṣṇyāḥ
Vocativevṛṣṇya vṛṣṇyau vṛṣṇyāḥ
Accusativevṛṣṇyam vṛṣṇyau vṛṣṇyān
Instrumentalvṛṣṇyena vṛṣṇyābhyām vṛṣṇyaiḥ vṛṣṇyebhiḥ
Dativevṛṣṇyāya vṛṣṇyābhyām vṛṣṇyebhyaḥ
Ablativevṛṣṇyāt vṛṣṇyābhyām vṛṣṇyebhyaḥ
Genitivevṛṣṇyasya vṛṣṇyayoḥ vṛṣṇyānām
Locativevṛṣṇye vṛṣṇyayoḥ vṛṣṇyeṣu

Compound vṛṣṇya -

Adverb -vṛṣṇyam -vṛṣṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria