Declension table of ?vṛṣṇipura

Deva

NeuterSingularDualPlural
Nominativevṛṣṇipuram vṛṣṇipure vṛṣṇipurāṇi
Vocativevṛṣṇipura vṛṣṇipure vṛṣṇipurāṇi
Accusativevṛṣṇipuram vṛṣṇipure vṛṣṇipurāṇi
Instrumentalvṛṣṇipureṇa vṛṣṇipurābhyām vṛṣṇipuraiḥ
Dativevṛṣṇipurāya vṛṣṇipurābhyām vṛṣṇipurebhyaḥ
Ablativevṛṣṇipurāt vṛṣṇipurābhyām vṛṣṇipurebhyaḥ
Genitivevṛṣṇipurasya vṛṣṇipurayoḥ vṛṣṇipurāṇām
Locativevṛṣṇipure vṛṣṇipurayoḥ vṛṣṇipureṣu

Compound vṛṣṇipura -

Adverb -vṛṣṇipuram -vṛṣṇipurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria