Declension table of ?vṛṣṇipāla

Deva

MasculineSingularDualPlural
Nominativevṛṣṇipālaḥ vṛṣṇipālau vṛṣṇipālāḥ
Vocativevṛṣṇipāla vṛṣṇipālau vṛṣṇipālāḥ
Accusativevṛṣṇipālam vṛṣṇipālau vṛṣṇipālān
Instrumentalvṛṣṇipālena vṛṣṇipālābhyām vṛṣṇipālaiḥ vṛṣṇipālebhiḥ
Dativevṛṣṇipālāya vṛṣṇipālābhyām vṛṣṇipālebhyaḥ
Ablativevṛṣṇipālāt vṛṣṇipālābhyām vṛṣṇipālebhyaḥ
Genitivevṛṣṇipālasya vṛṣṇipālayoḥ vṛṣṇipālānām
Locativevṛṣṇipāle vṛṣṇipālayoḥ vṛṣṇipāleṣu

Compound vṛṣṇipāla -

Adverb -vṛṣṇipālam -vṛṣṇipālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria