Declension table of ?vṛṣṇimat

Deva

MasculineSingularDualPlural
Nominativevṛṣṇimān vṛṣṇimantau vṛṣṇimantaḥ
Vocativevṛṣṇiman vṛṣṇimantau vṛṣṇimantaḥ
Accusativevṛṣṇimantam vṛṣṇimantau vṛṣṇimataḥ
Instrumentalvṛṣṇimatā vṛṣṇimadbhyām vṛṣṇimadbhiḥ
Dativevṛṣṇimate vṛṣṇimadbhyām vṛṣṇimadbhyaḥ
Ablativevṛṣṇimataḥ vṛṣṇimadbhyām vṛṣṇimadbhyaḥ
Genitivevṛṣṇimataḥ vṛṣṇimatoḥ vṛṣṇimatām
Locativevṛṣṇimati vṛṣṇimatoḥ vṛṣṇimatsu

Compound vṛṣṇimat -

Adverb -vṛṣṇimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria