Declension table of ?vṛṣṇī

Deva

FeminineSingularDualPlural
Nominativevṛṣṇī vṛṣṇyau vṛṣṇyaḥ
Vocativevṛṣṇi vṛṣṇyau vṛṣṇyaḥ
Accusativevṛṣṇīm vṛṣṇyau vṛṣṇīḥ
Instrumentalvṛṣṇyā vṛṣṇībhyām vṛṣṇībhiḥ
Dativevṛṣṇyai vṛṣṇībhyām vṛṣṇībhyaḥ
Ablativevṛṣṇyāḥ vṛṣṇībhyām vṛṣṇībhyaḥ
Genitivevṛṣṇyāḥ vṛṣṇyoḥ vṛṣṇīnām
Locativevṛṣṇyām vṛṣṇyoḥ vṛṣṇīṣu

Compound vṛṣṇi - vṛṣṇī -

Adverb -vṛṣṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria