Declension table of ?vṛṣṇigarbha

Deva

MasculineSingularDualPlural
Nominativevṛṣṇigarbhaḥ vṛṣṇigarbhau vṛṣṇigarbhāḥ
Vocativevṛṣṇigarbha vṛṣṇigarbhau vṛṣṇigarbhāḥ
Accusativevṛṣṇigarbham vṛṣṇigarbhau vṛṣṇigarbhān
Instrumentalvṛṣṇigarbheṇa vṛṣṇigarbhābhyām vṛṣṇigarbhaiḥ vṛṣṇigarbhebhiḥ
Dativevṛṣṇigarbhāya vṛṣṇigarbhābhyām vṛṣṇigarbhebhyaḥ
Ablativevṛṣṇigarbhāt vṛṣṇigarbhābhyām vṛṣṇigarbhebhyaḥ
Genitivevṛṣṇigarbhasya vṛṣṇigarbhayoḥ vṛṣṇigarbhāṇām
Locativevṛṣṇigarbhe vṛṣṇigarbhayoḥ vṛṣṇigarbheṣu

Compound vṛṣṇigarbha -

Adverb -vṛṣṇigarbham -vṛṣṇigarbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria