Declension table of ?vṛṣṇi_ā

Deva

FeminineSingularDualPlural
Nominativevṛṣṇi_ā vṛṣṇi_e vṛṣṇi_āḥ
Vocativevṛṣṇi_e vṛṣṇi_e vṛṣṇi_āḥ
Accusativevṛṣṇi_ām vṛṣṇi_e vṛṣṇi_āḥ
Instrumentalvṛṣṇi_ayā vṛṣṇi_ābhyām vṛṣṇi_ābhiḥ
Dativevṛṣṇi_āyai vṛṣṇi_ābhyām vṛṣṇi_ābhyaḥ
Ablativevṛṣṇi_āyāḥ vṛṣṇi_ābhyām vṛṣṇi_ābhyaḥ
Genitivevṛṣṇi_āyāḥ vṛṣṇi_ayoḥ vṛṣṇi_ānām
Locativevṛṣṇi_āyām vṛṣṇi_ayoḥ vṛṣṇi_āsu

Adverb -vṛṣṇi_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria