Declension table of vṛṣṇi

Deva

MasculineSingularDualPlural
Nominativevṛṣṇiḥ vṛṣṇī vṛṣṇayaḥ
Vocativevṛṣṇe vṛṣṇī vṛṣṇayaḥ
Accusativevṛṣṇim vṛṣṇī vṛṣṇīn
Instrumentalvṛṣṇinā vṛṣṇibhyām vṛṣṇibhiḥ
Dativevṛṣṇaye vṛṣṇibhyām vṛṣṇibhyaḥ
Ablativevṛṣṇeḥ vṛṣṇibhyām vṛṣṇibhyaḥ
Genitivevṛṣṇeḥ vṛṣṇyoḥ vṛṣṇīnām
Locativevṛṣṇau vṛṣṇyoḥ vṛṣṇiṣu

Compound vṛṣṇi -

Adverb -vṛṣṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria