Declension table of ?vṛṣṇa

Deva

MasculineSingularDualPlural
Nominativevṛṣṇaḥ vṛṣṇau vṛṣṇāḥ
Vocativevṛṣṇa vṛṣṇau vṛṣṇāḥ
Accusativevṛṣṇam vṛṣṇau vṛṣṇān
Instrumentalvṛṣṇena vṛṣṇābhyām vṛṣṇaiḥ vṛṣṇebhiḥ
Dativevṛṣṇāya vṛṣṇābhyām vṛṣṇebhyaḥ
Ablativevṛṣṇāt vṛṣṇābhyām vṛṣṇebhyaḥ
Genitivevṛṣṇasya vṛṣṇayoḥ vṛṣṇānām
Locativevṛṣṇe vṛṣṇayoḥ vṛṣṇeṣu

Compound vṛṣṇa -

Adverb -vṛṣṇam -vṛṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria