Declension table of ?uñchavartinī

Deva

FeminineSingularDualPlural
Nominativeuñchavartinī uñchavartinyau uñchavartinyaḥ
Vocativeuñchavartini uñchavartinyau uñchavartinyaḥ
Accusativeuñchavartinīm uñchavartinyau uñchavartinīḥ
Instrumentaluñchavartinyā uñchavartinībhyām uñchavartinībhiḥ
Dativeuñchavartinyai uñchavartinībhyām uñchavartinībhyaḥ
Ablativeuñchavartinyāḥ uñchavartinībhyām uñchavartinībhyaḥ
Genitiveuñchavartinyāḥ uñchavartinyoḥ uñchavartinīnām
Locativeuñchavartinyām uñchavartinyoḥ uñchavartinīṣu

Compound uñchavartini - uñchavartinī -

Adverb -uñchavartini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria