Declension table of ?uñchabhuj

Deva

MasculineSingularDualPlural
Nominativeuñchabhuk uñchabhujau uñchabhujaḥ
Vocativeuñchabhuk uñchabhujau uñchabhujaḥ
Accusativeuñchabhujam uñchabhujau uñchabhujaḥ
Instrumentaluñchabhujā uñchabhugbhyām uñchabhugbhiḥ
Dativeuñchabhuje uñchabhugbhyām uñchabhugbhyaḥ
Ablativeuñchabhujaḥ uñchabhugbhyām uñchabhugbhyaḥ
Genitiveuñchabhujaḥ uñchabhujoḥ uñchabhujām
Locativeuñchabhuji uñchabhujoḥ uñchabhukṣu

Compound uñchabhuk -

Adverb -uñchabhuk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria