Declension table of uñcha

Deva

MasculineSingularDualPlural
Nominativeuñchaḥ uñchau uñchāḥ
Vocativeuñcha uñchau uñchāḥ
Accusativeuñcham uñchau uñchān
Instrumentaluñchena uñchābhyām uñchaiḥ uñchebhiḥ
Dativeuñchāya uñchābhyām uñchebhyaḥ
Ablativeuñchāt uñchābhyām uñchebhyaḥ
Genitiveuñchasya uñchayoḥ uñchānām
Locativeuñche uñchayoḥ uñcheṣu

Compound uñcha -

Adverb -uñcham -uñchāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria