Declension table of ?uśīraka

Deva

NeuterSingularDualPlural
Nominativeuśīrakam uśīrake uśīrakāṇi
Vocativeuśīraka uśīrake uśīrakāṇi
Accusativeuśīrakam uśīrake uśīrakāṇi
Instrumentaluśīrakeṇa uśīrakābhyām uśīrakaiḥ
Dativeuśīrakāya uśīrakābhyām uśīrakebhyaḥ
Ablativeuśīrakāt uśīrakābhyām uśīrakebhyaḥ
Genitiveuśīrakasya uśīrakayoḥ uśīrakāṇām
Locativeuśīrake uśīrakayoḥ uśīrakeṣu

Compound uśīraka -

Adverb -uśīrakam -uśīrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria