Declension table of ?uśīnaragiri

Deva

MasculineSingularDualPlural
Nominativeuśīnaragiriḥ uśīnaragirī uśīnaragirayaḥ
Vocativeuśīnaragire uśīnaragirī uśīnaragirayaḥ
Accusativeuśīnaragirim uśīnaragirī uśīnaragirīn
Instrumentaluśīnaragiriṇā uśīnaragiribhyām uśīnaragiribhiḥ
Dativeuśīnaragiraye uśīnaragiribhyām uśīnaragiribhyaḥ
Ablativeuśīnaragireḥ uśīnaragiribhyām uśīnaragiribhyaḥ
Genitiveuśīnaragireḥ uśīnaragiryoḥ uśīnaragirīṇām
Locativeuśīnaragirau uśīnaragiryoḥ uśīnaragiriṣu

Compound uśīnaragiri -

Adverb -uśīnaragiri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria