Declension table of uśat

Deva

MasculineSingularDualPlural
Nominativeuśan uśantau uśantaḥ
Vocativeuśan uśantau uśantaḥ
Accusativeuśantam uśantau uśataḥ
Instrumentaluśatā uśadbhyām uśadbhiḥ
Dativeuśate uśadbhyām uśadbhyaḥ
Ablativeuśataḥ uśadbhyām uśadbhyaḥ
Genitiveuśataḥ uśatoḥ uśatām
Locativeuśati uśatoḥ uśatsu

Compound uśat -

Adverb -uśantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria