Declension table of ?uśaṅgava

Deva

MasculineSingularDualPlural
Nominativeuśaṅgavaḥ uśaṅgavau uśaṅgavāḥ
Vocativeuśaṅgava uśaṅgavau uśaṅgavāḥ
Accusativeuśaṅgavam uśaṅgavau uśaṅgavān
Instrumentaluśaṅgavena uśaṅgavābhyām uśaṅgavaiḥ uśaṅgavebhiḥ
Dativeuśaṅgavāya uśaṅgavābhyām uśaṅgavebhyaḥ
Ablativeuśaṅgavāt uśaṅgavābhyām uśaṅgavebhyaḥ
Genitiveuśaṅgavasya uśaṅgavayoḥ uśaṅgavānām
Locativeuśaṅgave uśaṅgavayoḥ uśaṅgaveṣu

Compound uśaṅgava -

Adverb -uśaṅgavam -uśaṅgavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria