Declension table of uvaṭa

Deva

MasculineSingularDualPlural
Nominativeuvaṭaḥ uvaṭau uvaṭāḥ
Vocativeuvaṭa uvaṭau uvaṭāḥ
Accusativeuvaṭam uvaṭau uvaṭān
Instrumentaluvaṭena uvaṭābhyām uvaṭaiḥ uvaṭebhiḥ
Dativeuvaṭāya uvaṭābhyām uvaṭebhyaḥ
Ablativeuvaṭāt uvaṭābhyām uvaṭebhyaḥ
Genitiveuvaṭasya uvaṭayoḥ uvaṭānām
Locativeuvaṭe uvaṭayoḥ uvaṭeṣu

Compound uvaṭa -

Adverb -uvaṭam -uvaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria