Declension table of ?ūvarṇa

Deva

MasculineSingularDualPlural
Nominativeūvarṇaḥ ūvarṇau ūvarṇāḥ
Vocativeūvarṇa ūvarṇau ūvarṇāḥ
Accusativeūvarṇam ūvarṇau ūvarṇān
Instrumentalūvarṇena ūvarṇābhyām ūvarṇaiḥ ūvarṇebhiḥ
Dativeūvarṇāya ūvarṇābhyām ūvarṇebhyaḥ
Ablativeūvarṇāt ūvarṇābhyām ūvarṇebhyaḥ
Genitiveūvarṇasya ūvarṇayoḥ ūvarṇānām
Locativeūvarṇe ūvarṇayoḥ ūvarṇeṣu

Compound ūvarṇa -

Adverb -ūvarṇam -ūvarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria