Declension table of ?ūvadhya

Deva

NeuterSingularDualPlural
Nominativeūvadhyam ūvadhye ūvadhyāni
Vocativeūvadhya ūvadhye ūvadhyāni
Accusativeūvadhyam ūvadhye ūvadhyāni
Instrumentalūvadhyena ūvadhyābhyām ūvadhyaiḥ
Dativeūvadhyāya ūvadhyābhyām ūvadhyebhyaḥ
Ablativeūvadhyāt ūvadhyābhyām ūvadhyebhyaḥ
Genitiveūvadhyasya ūvadhyayoḥ ūvadhyānām
Locativeūvadhye ūvadhyayoḥ ūvadhyeṣu

Compound ūvadhya -

Adverb -ūvadhyam -ūvadhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria