Declension table of ?ūtā

Deva

FeminineSingularDualPlural
Nominativeūtā ūte ūtāḥ
Vocativeūte ūte ūtāḥ
Accusativeūtām ūte ūtāḥ
Instrumentalūtayā ūtābhyām ūtābhiḥ
Dativeūtāyai ūtābhyām ūtābhyaḥ
Ablativeūtāyāḥ ūtābhyām ūtābhyaḥ
Genitiveūtāyāḥ ūtayoḥ ūtānām
Locativeūtāyām ūtayoḥ ūtāsu

Adverb -ūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria