Declension table of ?ūrvasthamātrī

Deva

FeminineSingularDualPlural
Nominativeūrvasthamātrī ūrvasthamātryau ūrvasthamātryaḥ
Vocativeūrvasthamātri ūrvasthamātryau ūrvasthamātryaḥ
Accusativeūrvasthamātrīm ūrvasthamātryau ūrvasthamātrīḥ
Instrumentalūrvasthamātryā ūrvasthamātrībhyām ūrvasthamātrībhiḥ
Dativeūrvasthamātryai ūrvasthamātrībhyām ūrvasthamātrībhyaḥ
Ablativeūrvasthamātryāḥ ūrvasthamātrībhyām ūrvasthamātrībhyaḥ
Genitiveūrvasthamātryāḥ ūrvasthamātryoḥ ūrvasthamātrīṇām
Locativeūrvasthamātryām ūrvasthamātryoḥ ūrvasthamātrīṣu

Compound ūrvasthamātri - ūrvasthamātrī -

Adverb -ūrvasthamātri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria