Declension table of ?ūruskambhagṛhītā

Deva

FeminineSingularDualPlural
Nominativeūruskambhagṛhītā ūruskambhagṛhīte ūruskambhagṛhītāḥ
Vocativeūruskambhagṛhīte ūruskambhagṛhīte ūruskambhagṛhītāḥ
Accusativeūruskambhagṛhītām ūruskambhagṛhīte ūruskambhagṛhītāḥ
Instrumentalūruskambhagṛhītayā ūruskambhagṛhītābhyām ūruskambhagṛhītābhiḥ
Dativeūruskambhagṛhītāyai ūruskambhagṛhītābhyām ūruskambhagṛhītābhyaḥ
Ablativeūruskambhagṛhītāyāḥ ūruskambhagṛhītābhyām ūruskambhagṛhītābhyaḥ
Genitiveūruskambhagṛhītāyāḥ ūruskambhagṛhītayoḥ ūruskambhagṛhītānām
Locativeūruskambhagṛhītāyām ūruskambhagṛhītayoḥ ūruskambhagṛhītāsu

Adverb -ūruskambhagṛhītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria