Declension table of ?ūrugrāha

Deva

MasculineSingularDualPlural
Nominativeūrugrāhaḥ ūrugrāhau ūrugrāhāḥ
Vocativeūrugrāha ūrugrāhau ūrugrāhāḥ
Accusativeūrugrāham ūrugrāhau ūrugrāhān
Instrumentalūrugrāheṇa ūrugrāhābhyām ūrugrāhaiḥ ūrugrāhebhiḥ
Dativeūrugrāhāya ūrugrāhābhyām ūrugrāhebhyaḥ
Ablativeūrugrāhāt ūrugrāhābhyām ūrugrāhebhyaḥ
Genitiveūrugrāhasya ūrugrāhayoḥ ūrugrāhāṇām
Locativeūrugrāhe ūrugrāhayoḥ ūrugrāheṣu

Compound ūrugrāha -

Adverb -ūrugrāham -ūrugrāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria