Declension table of ?ūrudvayasī

Deva

FeminineSingularDualPlural
Nominativeūrudvayasī ūrudvayasyau ūrudvayasyaḥ
Vocativeūrudvayasi ūrudvayasyau ūrudvayasyaḥ
Accusativeūrudvayasīm ūrudvayasyau ūrudvayasīḥ
Instrumentalūrudvayasyā ūrudvayasībhyām ūrudvayasībhiḥ
Dativeūrudvayasyai ūrudvayasībhyām ūrudvayasībhyaḥ
Ablativeūrudvayasyāḥ ūrudvayasībhyām ūrudvayasībhyaḥ
Genitiveūrudvayasyāḥ ūrudvayasyoḥ ūrudvayasīnām
Locativeūrudvayasyām ūrudvayasyoḥ ūrudvayasīṣu

Compound ūrudvayasi - ūrudvayasī -

Adverb -ūrudvayasi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria