Declension table of ?ūrucchinna

Deva

MasculineSingularDualPlural
Nominativeūrucchinnaḥ ūrucchinnau ūrucchinnāḥ
Vocativeūrucchinna ūrucchinnau ūrucchinnāḥ
Accusativeūrucchinnam ūrucchinnau ūrucchinnān
Instrumentalūrucchinnena ūrucchinnābhyām ūrucchinnaiḥ ūrucchinnebhiḥ
Dativeūrucchinnāya ūrucchinnābhyām ūrucchinnebhyaḥ
Ablativeūrucchinnāt ūrucchinnābhyām ūrucchinnebhyaḥ
Genitiveūrucchinnasya ūrucchinnayoḥ ūrucchinnānām
Locativeūrucchinne ūrucchinnayoḥ ūrucchinneṣu

Compound ūrucchinna -

Adverb -ūrucchinnam -ūrucchinnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria