Declension table of ?ūrubhitti

Deva

FeminineSingularDualPlural
Nominativeūrubhittiḥ ūrubhittī ūrubhittayaḥ
Vocativeūrubhitte ūrubhittī ūrubhittayaḥ
Accusativeūrubhittim ūrubhittī ūrubhittīḥ
Instrumentalūrubhittyā ūrubhittibhyām ūrubhittibhiḥ
Dativeūrubhittyai ūrubhittaye ūrubhittibhyām ūrubhittibhyaḥ
Ablativeūrubhittyāḥ ūrubhitteḥ ūrubhittibhyām ūrubhittibhyaḥ
Genitiveūrubhittyāḥ ūrubhitteḥ ūrubhittyoḥ ūrubhittīnām
Locativeūrubhittyām ūrubhittau ūrubhittyoḥ ūrubhittiṣu

Compound ūrubhitti -

Adverb -ūrubhitti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria