Declension table of ?ūrubhinnī

Deva

FeminineSingularDualPlural
Nominativeūrubhinnī ūrubhinnyau ūrubhinnyaḥ
Vocativeūrubhinni ūrubhinnyau ūrubhinnyaḥ
Accusativeūrubhinnīm ūrubhinnyau ūrubhinnīḥ
Instrumentalūrubhinnyā ūrubhinnībhyām ūrubhinnībhiḥ
Dativeūrubhinnyai ūrubhinnībhyām ūrubhinnībhyaḥ
Ablativeūrubhinnyāḥ ūrubhinnībhyām ūrubhinnībhyaḥ
Genitiveūrubhinnyāḥ ūrubhinnyoḥ ūrubhinnīnām
Locativeūrubhinnyām ūrubhinnyoḥ ūrubhinnīṣu

Compound ūrubhinni - ūrubhinnī -

Adverb -ūrubhinni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria