Declension table of ?ūrubhinna

Deva

MasculineSingularDualPlural
Nominativeūrubhinnaḥ ūrubhinnau ūrubhinnāḥ
Vocativeūrubhinna ūrubhinnau ūrubhinnāḥ
Accusativeūrubhinnam ūrubhinnau ūrubhinnān
Instrumentalūrubhinnena ūrubhinnābhyām ūrubhinnaiḥ ūrubhinnebhiḥ
Dativeūrubhinnāya ūrubhinnābhyām ūrubhinnebhyaḥ
Ablativeūrubhinnāt ūrubhinnābhyām ūrubhinnebhyaḥ
Genitiveūrubhinnasya ūrubhinnayoḥ ūrubhinnānām
Locativeūrubhinne ūrubhinnayoḥ ūrubhinneṣu

Compound ūrubhinna -

Adverb -ūrubhinnam -ūrubhinnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria