Declension table of ?ūrmimattā

Deva

FeminineSingularDualPlural
Nominativeūrmimattā ūrmimatte ūrmimattāḥ
Vocativeūrmimatte ūrmimatte ūrmimattāḥ
Accusativeūrmimattām ūrmimatte ūrmimattāḥ
Instrumentalūrmimattayā ūrmimattābhyām ūrmimattābhiḥ
Dativeūrmimattāyai ūrmimattābhyām ūrmimattābhyaḥ
Ablativeūrmimattāyāḥ ūrmimattābhyām ūrmimattābhyaḥ
Genitiveūrmimattāyāḥ ūrmimattayoḥ ūrmimattānām
Locativeūrmimattāyām ūrmimattayoḥ ūrmimattāsu

Adverb -ūrmimattam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria