Declension table of ?ūrmimatā

Deva

FeminineSingularDualPlural
Nominativeūrmimatā ūrmimate ūrmimatāḥ
Vocativeūrmimate ūrmimate ūrmimatāḥ
Accusativeūrmimatām ūrmimate ūrmimatāḥ
Instrumentalūrmimatayā ūrmimatābhyām ūrmimatābhiḥ
Dativeūrmimatāyai ūrmimatābhyām ūrmimatābhyaḥ
Ablativeūrmimatāyāḥ ūrmimatābhyām ūrmimatābhyaḥ
Genitiveūrmimatāyāḥ ūrmimatayoḥ ūrmimatānām
Locativeūrmimatāyām ūrmimatayoḥ ūrmimatāsu

Adverb -ūrmimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria