Declension table of ?ūrjitacittā

Deva

FeminineSingularDualPlural
Nominativeūrjitacittā ūrjitacitte ūrjitacittāḥ
Vocativeūrjitacitte ūrjitacitte ūrjitacittāḥ
Accusativeūrjitacittām ūrjitacitte ūrjitacittāḥ
Instrumentalūrjitacittayā ūrjitacittābhyām ūrjitacittābhiḥ
Dativeūrjitacittāyai ūrjitacittābhyām ūrjitacittābhyaḥ
Ablativeūrjitacittāyāḥ ūrjitacittābhyām ūrjitacittābhyaḥ
Genitiveūrjitacittāyāḥ ūrjitacittayoḥ ūrjitacittānām
Locativeūrjitacittāyām ūrjitacittayoḥ ūrjitacittāsu

Adverb -ūrjitacittam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria